A 583-4 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 583/4
Title: Siddhāntakaumudī
Dimensions: 25 x 10.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6969
Remarks:


Reel No. A 583-4 Inventory No. 64524

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.8 cm

Folios 21

Lines per Folio 8–10

Foliation figures in both margins on the verso, in the left under the abreviation si. kau. and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6969

Manuscript Features

On the cover-leaf(1r) is a date given VS 989

Fol. *21v is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

chaṃdasi punarvasvor ekavaca⟨na⟩naṃ vā syāt | punarvasur nakṣatraṃ | punarvasū vā | loke tu dvivacanam eva | viśākhayoś ca | prāgvat | viśākhānakṣatraṃ | viśākhe | ṣāṣṭhīyuktaś chaṃdasi vā | ṣāṣṭhaṃ tena yukaḥ patiśabdaś chaṃdasi dhisaṃjño vācyāt | kṣetrasya pativākyaṃ | iha vetiyogaṃ ivajya chaṃdasīty anuvarttate | (fol. 1v1–3)

End

ataḥ kim | gosaniḥ | sahepṛtananarttābhyāṃ ca pṛtanāṣāhaṃ. ṛjāṣāham | vāt ṛtīṣāham | nivyabimyo gryavāya vā chaṃdasi | sasya mūrddhanyaṃ⟨ḥ⟩ | nyaṣīdat | abhyaṣṭaut | abhyastaut | chaṃdas pṛd avagrarha++ | ṛkārāṃtād avahrahāt parasya nasya ṇaḥ | nṛmaṇāḥ | pitṛyāṇam | naśvadhātusthor uṣu+dhātu shtāt | agner arkṣāṃṇāḥ | śikṣāṇoʼ smin | urūṇas kṛdhi. abhīṣuṇaḥ moṣuṇaḥ | (fol. 20v8–*21r2)

Colophon

iy aṣamo [ʼ]dhyāyaḥ samāptaḥ || (fol. *21r3)

Microfilm Details

Reel No. A 583/4

Date of Filming 27-05-1973

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 30-03-2009

Bibliography