A 583-4 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 583/4
Title: Siddhāntakaumudī
Dimensions: 25 x 10.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6969
Remarks:
Reel No. A 583-4 Inventory No. 64524
Title Siddhāntakaumudī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.8 cm
Folios 21
Lines per Folio 8–10
Foliation figures in both margins on the verso, in the left under the abreviation si. kau. and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/6969
Manuscript Features
On the cover-leaf(1r) is a date given VS 989
Fol. *21v is empty.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
chaṃdasi punarvasvor ekavaca⟨na⟩naṃ vā syāt | punarvasur nakṣatraṃ | punarvasū vā | loke tu dvivacanam eva | viśākhayoś ca | prāgvat | viśākhānakṣatraṃ | viśākhe | ṣāṣṭhīyuktaś chaṃdasi vā | ṣāṣṭhaṃ tena yukaḥ patiśabdaś chaṃdasi dhisaṃjño vācyāt | kṣetrasya pativākyaṃ | iha vetiyogaṃ ivajya chaṃdasīty anuvarttate | (fol. 1v1–3)
End
ataḥ kim | gosaniḥ | sahepṛtananarttābhyāṃ ca pṛtanāṣāhaṃ. ṛjāṣāham | vāt ṛtīṣāham | nivyabimyo gryavāya vā chaṃdasi | sasya mūrddhanyaṃ⟨ḥ⟩ | nyaṣīdat | abhyaṣṭaut | abhyastaut | chaṃdas pṛd avagrarha++ | ṛkārāṃtād avahrahāt parasya nasya ṇaḥ | nṛmaṇāḥ | pitṛyāṇam | naśvadhātusthor uṣu+dhātu shtāt | agner arkṣāṃṇāḥ | śikṣāṇoʼ smin | urūṇas kṛdhi. abhīṣuṇaḥ moṣuṇaḥ | (fol. 20v8–*21r2)
Colophon
iy aṣamo [ʼ]dhyāyaḥ samāptaḥ || (fol. *21r3)
Microfilm Details
Reel No. A 583/4
Date of Filming 27-05-1973
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 30-03-2009
Bibliography